Declension table of ?catustridvyekabhāga

Deva

NeuterSingularDualPlural
Nominativecatustridvyekabhāgam catustridvyekabhāge catustridvyekabhāgāni
Vocativecatustridvyekabhāga catustridvyekabhāge catustridvyekabhāgāni
Accusativecatustridvyekabhāgam catustridvyekabhāge catustridvyekabhāgāni
Instrumentalcatustridvyekabhāgena catustridvyekabhāgābhyām catustridvyekabhāgaiḥ
Dativecatustridvyekabhāgāya catustridvyekabhāgābhyām catustridvyekabhāgebhyaḥ
Ablativecatustridvyekabhāgāt catustridvyekabhāgābhyām catustridvyekabhāgebhyaḥ
Genitivecatustridvyekabhāgasya catustridvyekabhāgayoḥ catustridvyekabhāgānām
Locativecatustridvyekabhāge catustridvyekabhāgayoḥ catustridvyekabhāgeṣu

Compound catustridvyekabhāga -

Adverb -catustridvyekabhāgam -catustridvyekabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria