Declension table of ?catustriṃśadakṣara

Deva

NeuterSingularDualPlural
Nominativecatustriṃśadakṣaram catustriṃśadakṣare catustriṃśadakṣarāṇi
Vocativecatustriṃśadakṣara catustriṃśadakṣare catustriṃśadakṣarāṇi
Accusativecatustriṃśadakṣaram catustriṃśadakṣare catustriṃśadakṣarāṇi
Instrumentalcatustriṃśadakṣareṇa catustriṃśadakṣarābhyām catustriṃśadakṣaraiḥ
Dativecatustriṃśadakṣarāya catustriṃśadakṣarābhyām catustriṃśadakṣarebhyaḥ
Ablativecatustriṃśadakṣarāt catustriṃśadakṣarābhyām catustriṃśadakṣarebhyaḥ
Genitivecatustriṃśadakṣarasya catustriṃśadakṣarayoḥ catustriṃśadakṣarāṇām
Locativecatustriṃśadakṣare catustriṃśadakṣarayoḥ catustriṃśadakṣareṣu

Compound catustriṃśadakṣara -

Adverb -catustriṃśadakṣaram -catustriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria