Declension table of ?caturyama

Deva

NeuterSingularDualPlural
Nominativecaturyamam caturyame caturyamāṇi
Vocativecaturyama caturyame caturyamāṇi
Accusativecaturyamam caturyame caturyamāṇi
Instrumentalcaturyameṇa caturyamābhyām caturyamaiḥ
Dativecaturyamāya caturyamābhyām caturyamebhyaḥ
Ablativecaturyamāt caturyamābhyām caturyamebhyaḥ
Genitivecaturyamasya caturyamayoḥ caturyamāṇām
Locativecaturyame caturyamayoḥ caturyameṣu

Compound caturyama -

Adverb -caturyamam -caturyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria