Declension table of ?caturvyūhā

Deva

FeminineSingularDualPlural
Nominativecaturvyūhā caturvyūhe caturvyūhāḥ
Vocativecaturvyūhe caturvyūhe caturvyūhāḥ
Accusativecaturvyūhām caturvyūhe caturvyūhāḥ
Instrumentalcaturvyūhayā caturvyūhābhyām caturvyūhābhiḥ
Dativecaturvyūhāyai caturvyūhābhyām caturvyūhābhyaḥ
Ablativecaturvyūhāyāḥ caturvyūhābhyām caturvyūhābhyaḥ
Genitivecaturvyūhāyāḥ caturvyūhayoḥ caturvyūhāṇām
Locativecaturvyūhāyām caturvyūhayoḥ caturvyūhāsu

Adverb -caturvyūham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria