Declension table of ?caturvyaṅga

Deva

NeuterSingularDualPlural
Nominativecaturvyaṅgam caturvyaṅge caturvyaṅgāṇi
Vocativecaturvyaṅga caturvyaṅge caturvyaṅgāṇi
Accusativecaturvyaṅgam caturvyaṅge caturvyaṅgāṇi
Instrumentalcaturvyaṅgeṇa caturvyaṅgābhyām caturvyaṅgaiḥ
Dativecaturvyaṅgāya caturvyaṅgābhyām caturvyaṅgebhyaḥ
Ablativecaturvyaṅgāt caturvyaṅgābhyām caturvyaṅgebhyaḥ
Genitivecaturvyaṅgasya caturvyaṅgayoḥ caturvyaṅgāṇām
Locativecaturvyaṅge caturvyaṅgayoḥ caturvyaṅgeṣu

Compound caturvyaṅga -

Adverb -caturvyaṅgam -caturvyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria