Declension table of caturvidya

Deva

NeuterSingularDualPlural
Nominativecaturvidyam caturvidye caturvidyāni
Vocativecaturvidya caturvidye caturvidyāni
Accusativecaturvidyam caturvidye caturvidyāni
Instrumentalcaturvidyena caturvidyābhyām caturvidyaiḥ
Dativecaturvidyāya caturvidyābhyām caturvidyebhyaḥ
Ablativecaturvidyāt caturvidyābhyām caturvidyebhyaḥ
Genitivecaturvidyasya caturvidyayoḥ caturvidyānām
Locativecaturvidye caturvidyayoḥ caturvidyeṣu

Compound caturvidya -

Adverb -caturvidyam -caturvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria