Declension table of ?caturvidhasaṃśayodbheda

Deva

MasculineSingularDualPlural
Nominativecaturvidhasaṃśayodbhedaḥ caturvidhasaṃśayodbhedau caturvidhasaṃśayodbhedāḥ
Vocativecaturvidhasaṃśayodbheda caturvidhasaṃśayodbhedau caturvidhasaṃśayodbhedāḥ
Accusativecaturvidhasaṃśayodbhedam caturvidhasaṃśayodbhedau caturvidhasaṃśayodbhedān
Instrumentalcaturvidhasaṃśayodbhedena caturvidhasaṃśayodbhedābhyām caturvidhasaṃśayodbhedaiḥ caturvidhasaṃśayodbhedebhiḥ
Dativecaturvidhasaṃśayodbhedāya caturvidhasaṃśayodbhedābhyām caturvidhasaṃśayodbhedebhyaḥ
Ablativecaturvidhasaṃśayodbhedāt caturvidhasaṃśayodbhedābhyām caturvidhasaṃśayodbhedebhyaḥ
Genitivecaturvidhasaṃśayodbhedasya caturvidhasaṃśayodbhedayoḥ caturvidhasaṃśayodbhedānām
Locativecaturvidhasaṃśayodbhede caturvidhasaṃśayodbhedayoḥ caturvidhasaṃśayodbhedeṣu

Compound caturvidhasaṃśayodbheda -

Adverb -caturvidhasaṃśayodbhedam -caturvidhasaṃśayodbhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria