Declension table of ?caturvidhāhāramayā

Deva

FeminineSingularDualPlural
Nominativecaturvidhāhāramayā caturvidhāhāramaye caturvidhāhāramayāḥ
Vocativecaturvidhāhāramaye caturvidhāhāramaye caturvidhāhāramayāḥ
Accusativecaturvidhāhāramayām caturvidhāhāramaye caturvidhāhāramayāḥ
Instrumentalcaturvidhāhāramayayā caturvidhāhāramayābhyām caturvidhāhāramayābhiḥ
Dativecaturvidhāhāramayāyai caturvidhāhāramayābhyām caturvidhāhāramayābhyaḥ
Ablativecaturvidhāhāramayāyāḥ caturvidhāhāramayābhyām caturvidhāhāramayābhyaḥ
Genitivecaturvidhāhāramayāyāḥ caturvidhāhāramayayoḥ caturvidhāhāramayāṇām
Locativecaturvidhāhāramayāyām caturvidhāhāramayayoḥ caturvidhāhāramayāsu

Adverb -caturvidhāhāramayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria