Declension table of ?caturvidhāhāramaya

Deva

MasculineSingularDualPlural
Nominativecaturvidhāhāramayaḥ caturvidhāhāramayau caturvidhāhāramayāḥ
Vocativecaturvidhāhāramaya caturvidhāhāramayau caturvidhāhāramayāḥ
Accusativecaturvidhāhāramayam caturvidhāhāramayau caturvidhāhāramayān
Instrumentalcaturvidhāhāramayeṇa caturvidhāhāramayābhyām caturvidhāhāramayaiḥ caturvidhāhāramayebhiḥ
Dativecaturvidhāhāramayāya caturvidhāhāramayābhyām caturvidhāhāramayebhyaḥ
Ablativecaturvidhāhāramayāt caturvidhāhāramayābhyām caturvidhāhāramayebhyaḥ
Genitivecaturvidhāhāramayasya caturvidhāhāramayayoḥ caturvidhāhāramayāṇām
Locativecaturvidhāhāramaye caturvidhāhāramayayoḥ caturvidhāhāramayeṣu

Compound caturvidhāhāramaya -

Adverb -caturvidhāhāramayam -caturvidhāhāramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria