Declension table of ?caturvidhā

Deva

FeminineSingularDualPlural
Nominativecaturvidhā caturvidhe caturvidhāḥ
Vocativecaturvidhe caturvidhe caturvidhāḥ
Accusativecaturvidhām caturvidhe caturvidhāḥ
Instrumentalcaturvidhayā caturvidhābhyām caturvidhābhiḥ
Dativecaturvidhāyai caturvidhābhyām caturvidhābhyaḥ
Ablativecaturvidhāyāḥ caturvidhābhyām caturvidhābhyaḥ
Genitivecaturvidhāyāḥ caturvidhayoḥ caturvidhānām
Locativecaturvidhāyām caturvidhayoḥ caturvidhāsu

Adverb -caturvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria