Declension table of caturvidha

Deva

MasculineSingularDualPlural
Nominativecaturvidhaḥ caturvidhau caturvidhāḥ
Vocativecaturvidha caturvidhau caturvidhāḥ
Accusativecaturvidham caturvidhau caturvidhān
Instrumentalcaturvidhena caturvidhābhyām caturvidhaiḥ caturvidhebhiḥ
Dativecaturvidhāya caturvidhābhyām caturvidhebhyaḥ
Ablativecaturvidhāt caturvidhābhyām caturvidhebhyaḥ
Genitivecaturvidhasya caturvidhayoḥ caturvidhānām
Locativecaturvidhe caturvidhayoḥ caturvidheṣu

Compound caturvidha -

Adverb -caturvidham -caturvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria