Declension table of ?caturviṃśikā

Deva

FeminineSingularDualPlural
Nominativecaturviṃśikā caturviṃśike caturviṃśikāḥ
Vocativecaturviṃśike caturviṃśike caturviṃśikāḥ
Accusativecaturviṃśikām caturviṃśike caturviṃśikāḥ
Instrumentalcaturviṃśikayā caturviṃśikābhyām caturviṃśikābhiḥ
Dativecaturviṃśikāyai caturviṃśikābhyām caturviṃśikābhyaḥ
Ablativecaturviṃśikāyāḥ caturviṃśikābhyām caturviṃśikābhyaḥ
Genitivecaturviṃśikāyāḥ caturviṃśikayoḥ caturviṃśikānām
Locativecaturviṃśikāyām caturviṃśikayoḥ caturviṃśikāsu

Adverb -caturviṃśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria