Declension table of ?caturviṃśatyakṣara

Deva

MasculineSingularDualPlural
Nominativecaturviṃśatyakṣaraḥ caturviṃśatyakṣarau caturviṃśatyakṣarāḥ
Vocativecaturviṃśatyakṣara caturviṃśatyakṣarau caturviṃśatyakṣarāḥ
Accusativecaturviṃśatyakṣaram caturviṃśatyakṣarau caturviṃśatyakṣarān
Instrumentalcaturviṃśatyakṣareṇa caturviṃśatyakṣarābhyām caturviṃśatyakṣaraiḥ caturviṃśatyakṣarebhiḥ
Dativecaturviṃśatyakṣarāya caturviṃśatyakṣarābhyām caturviṃśatyakṣarebhyaḥ
Ablativecaturviṃśatyakṣarāt caturviṃśatyakṣarābhyām caturviṃśatyakṣarebhyaḥ
Genitivecaturviṃśatyakṣarasya caturviṃśatyakṣarayoḥ caturviṃśatyakṣarāṇām
Locativecaturviṃśatyakṣare caturviṃśatyakṣarayoḥ caturviṃśatyakṣareṣu

Compound caturviṃśatyakṣara -

Adverb -caturviṃśatyakṣaram -caturviṃśatyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria