Declension table of ?caturviṃśativikrama

Deva

NeuterSingularDualPlural
Nominativecaturviṃśativikramam caturviṃśativikrame caturviṃśativikramāṇi
Vocativecaturviṃśativikrama caturviṃśativikrame caturviṃśativikramāṇi
Accusativecaturviṃśativikramam caturviṃśativikrame caturviṃśativikramāṇi
Instrumentalcaturviṃśativikrameṇa caturviṃśativikramābhyām caturviṃśativikramaiḥ
Dativecaturviṃśativikramāya caturviṃśativikramābhyām caturviṃśativikramebhyaḥ
Ablativecaturviṃśativikramāt caturviṃśativikramābhyām caturviṃśativikramebhyaḥ
Genitivecaturviṃśativikramasya caturviṃśativikramayoḥ caturviṃśativikramāṇām
Locativecaturviṃśativikrame caturviṃśativikramayoḥ caturviṃśativikrameṣu

Compound caturviṃśativikrama -

Adverb -caturviṃśativikramam -caturviṃśativikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria