Declension table of ?caturviṃśativikrama

Deva

MasculineSingularDualPlural
Nominativecaturviṃśativikramaḥ caturviṃśativikramau caturviṃśativikramāḥ
Vocativecaturviṃśativikrama caturviṃśativikramau caturviṃśativikramāḥ
Accusativecaturviṃśativikramam caturviṃśativikramau caturviṃśativikramān
Instrumentalcaturviṃśativikrameṇa caturviṃśativikramābhyām caturviṃśativikramaiḥ caturviṃśativikramebhiḥ
Dativecaturviṃśativikramāya caturviṃśativikramābhyām caturviṃśativikramebhyaḥ
Ablativecaturviṃśativikramāt caturviṃśativikramābhyām caturviṃśativikramebhyaḥ
Genitivecaturviṃśativikramasya caturviṃśativikramayoḥ caturviṃśativikramāṇām
Locativecaturviṃśativikrame caturviṃśativikramayoḥ caturviṃśativikrameṣu

Compound caturviṃśativikrama -

Adverb -caturviṃśativikramam -caturviṃśativikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria