Declension table of ?caturviṃśatitīrthaṅkarapūjā

Deva

FeminineSingularDualPlural
Nominativecaturviṃśatitīrthaṅkarapūjā caturviṃśatitīrthaṅkarapūje caturviṃśatitīrthaṅkarapūjāḥ
Vocativecaturviṃśatitīrthaṅkarapūje caturviṃśatitīrthaṅkarapūje caturviṃśatitīrthaṅkarapūjāḥ
Accusativecaturviṃśatitīrthaṅkarapūjām caturviṃśatitīrthaṅkarapūje caturviṃśatitīrthaṅkarapūjāḥ
Instrumentalcaturviṃśatitīrthaṅkarapūjayā caturviṃśatitīrthaṅkarapūjābhyām caturviṃśatitīrthaṅkarapūjābhiḥ
Dativecaturviṃśatitīrthaṅkarapūjāyai caturviṃśatitīrthaṅkarapūjābhyām caturviṃśatitīrthaṅkarapūjābhyaḥ
Ablativecaturviṃśatitīrthaṅkarapūjāyāḥ caturviṃśatitīrthaṅkarapūjābhyām caturviṃśatitīrthaṅkarapūjābhyaḥ
Genitivecaturviṃśatitīrthaṅkarapūjāyāḥ caturviṃśatitīrthaṅkarapūjayoḥ caturviṃśatitīrthaṅkarapūjānām
Locativecaturviṃśatitīrthaṅkarapūjāyām caturviṃśatitīrthaṅkarapūjayoḥ caturviṃśatitīrthaṅkarapūjāsu

Adverb -caturviṃśatitīrthaṅkarapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria