Declension table of ?caturviṃśatismṛti

Deva

FeminineSingularDualPlural
Nominativecaturviṃśatismṛtiḥ caturviṃśatismṛtī caturviṃśatismṛtayaḥ
Vocativecaturviṃśatismṛte caturviṃśatismṛtī caturviṃśatismṛtayaḥ
Accusativecaturviṃśatismṛtim caturviṃśatismṛtī caturviṃśatismṛtīḥ
Instrumentalcaturviṃśatismṛtyā caturviṃśatismṛtibhyām caturviṃśatismṛtibhiḥ
Dativecaturviṃśatismṛtyai caturviṃśatismṛtaye caturviṃśatismṛtibhyām caturviṃśatismṛtibhyaḥ
Ablativecaturviṃśatismṛtyāḥ caturviṃśatismṛteḥ caturviṃśatismṛtibhyām caturviṃśatismṛtibhyaḥ
Genitivecaturviṃśatismṛtyāḥ caturviṃśatismṛteḥ caturviṃśatismṛtyoḥ caturviṃśatismṛtīnām
Locativecaturviṃśatismṛtyām caturviṃśatismṛtau caturviṃśatismṛtyoḥ caturviṃśatismṛtiṣu

Compound caturviṃśatismṛti -

Adverb -caturviṃśatismṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria