Declension table of ?caturviṃśatisāhasrī

Deva

FeminineSingularDualPlural
Nominativecaturviṃśatisāhasrī caturviṃśatisāhasryau caturviṃśatisāhasryaḥ
Vocativecaturviṃśatisāhasri caturviṃśatisāhasryau caturviṃśatisāhasryaḥ
Accusativecaturviṃśatisāhasrīm caturviṃśatisāhasryau caturviṃśatisāhasrīḥ
Instrumentalcaturviṃśatisāhasryā caturviṃśatisāhasrībhyām caturviṃśatisāhasrībhiḥ
Dativecaturviṃśatisāhasryai caturviṃśatisāhasrībhyām caturviṃśatisāhasrībhyaḥ
Ablativecaturviṃśatisāhasryāḥ caturviṃśatisāhasrībhyām caturviṃśatisāhasrībhyaḥ
Genitivecaturviṃśatisāhasryāḥ caturviṃśatisāhasryoḥ caturviṃśatisāhasrīṇām
Locativecaturviṃśatisāhasryām caturviṃśatisāhasryoḥ caturviṃśatisāhasrīṣu

Compound caturviṃśatisāhasri - caturviṃśatisāhasrī -

Adverb -caturviṃśatisāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria