Declension table of ?caturviṃśatisāhasra

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatisāhasram caturviṃśatisāhasre caturviṃśatisāhasrāṇi
Vocativecaturviṃśatisāhasra caturviṃśatisāhasre caturviṃśatisāhasrāṇi
Accusativecaturviṃśatisāhasram caturviṃśatisāhasre caturviṃśatisāhasrāṇi
Instrumentalcaturviṃśatisāhasreṇa caturviṃśatisāhasrābhyām caturviṃśatisāhasraiḥ
Dativecaturviṃśatisāhasrāya caturviṃśatisāhasrābhyām caturviṃśatisāhasrebhyaḥ
Ablativecaturviṃśatisāhasrāt caturviṃśatisāhasrābhyām caturviṃśatisāhasrebhyaḥ
Genitivecaturviṃśatisāhasrasya caturviṃśatisāhasrayoḥ caturviṃśatisāhasrāṇām
Locativecaturviṃśatisāhasre caturviṃśatisāhasrayoḥ caturviṃśatisāhasreṣu

Compound caturviṃśatisāhasra -

Adverb -caturviṃśatisāhasram -caturviṃśatisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria