Declension table of ?caturviṃśatisāhasra

Deva

MasculineSingularDualPlural
Nominativecaturviṃśatisāhasraḥ caturviṃśatisāhasrau caturviṃśatisāhasrāḥ
Vocativecaturviṃśatisāhasra caturviṃśatisāhasrau caturviṃśatisāhasrāḥ
Accusativecaturviṃśatisāhasram caturviṃśatisāhasrau caturviṃśatisāhasrān
Instrumentalcaturviṃśatisāhasreṇa caturviṃśatisāhasrābhyām caturviṃśatisāhasraiḥ caturviṃśatisāhasrebhiḥ
Dativecaturviṃśatisāhasrāya caturviṃśatisāhasrābhyām caturviṃśatisāhasrebhyaḥ
Ablativecaturviṃśatisāhasrāt caturviṃśatisāhasrābhyām caturviṃśatisāhasrebhyaḥ
Genitivecaturviṃśatisāhasrasya caturviṃśatisāhasrayoḥ caturviṃśatisāhasrāṇām
Locativecaturviṃśatisāhasre caturviṃśatisāhasrayoḥ caturviṃśatisāhasreṣu

Compound caturviṃśatisāhasra -

Adverb -caturviṃśatisāhasram -caturviṃśatisāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria