Declension table of ?caturviṃśatipurāṇa

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatipurāṇam caturviṃśatipurāṇe caturviṃśatipurāṇāni
Vocativecaturviṃśatipurāṇa caturviṃśatipurāṇe caturviṃśatipurāṇāni
Accusativecaturviṃśatipurāṇam caturviṃśatipurāṇe caturviṃśatipurāṇāni
Instrumentalcaturviṃśatipurāṇena caturviṃśatipurāṇābhyām caturviṃśatipurāṇaiḥ
Dativecaturviṃśatipurāṇāya caturviṃśatipurāṇābhyām caturviṃśatipurāṇebhyaḥ
Ablativecaturviṃśatipurāṇāt caturviṃśatipurāṇābhyām caturviṃśatipurāṇebhyaḥ
Genitivecaturviṃśatipurāṇasya caturviṃśatipurāṇayoḥ caturviṃśatipurāṇānām
Locativecaturviṃśatipurāṇe caturviṃśatipurāṇayoḥ caturviṃśatipurāṇeṣu

Compound caturviṃśatipurāṇa -

Adverb -caturviṃśatipurāṇam -caturviṃśatipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria