Declension table of ?caturviṃśatimata

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatimatam caturviṃśatimate caturviṃśatimatāni
Vocativecaturviṃśatimata caturviṃśatimate caturviṃśatimatāni
Accusativecaturviṃśatimatam caturviṃśatimate caturviṃśatimatāni
Instrumentalcaturviṃśatimatena caturviṃśatimatābhyām caturviṃśatimataiḥ
Dativecaturviṃśatimatāya caturviṃśatimatābhyām caturviṃśatimatebhyaḥ
Ablativecaturviṃśatimatāt caturviṃśatimatābhyām caturviṃśatimatebhyaḥ
Genitivecaturviṃśatimatasya caturviṃśatimatayoḥ caturviṃśatimatānām
Locativecaturviṃśatimate caturviṃśatimatayoḥ caturviṃśatimateṣu

Compound caturviṃśatimata -

Adverb -caturviṃśatimatam -caturviṃśatimatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria