Declension table of ?caturviṃśatima

Deva

NeuterSingularDualPlural
Nominativecaturviṃśatimam caturviṃśatime caturviṃśatimāni
Vocativecaturviṃśatima caturviṃśatime caturviṃśatimāni
Accusativecaturviṃśatimam caturviṃśatime caturviṃśatimāni
Instrumentalcaturviṃśatimena caturviṃśatimābhyām caturviṃśatimaiḥ
Dativecaturviṃśatimāya caturviṃśatimābhyām caturviṃśatimebhyaḥ
Ablativecaturviṃśatimāt caturviṃśatimābhyām caturviṃśatimebhyaḥ
Genitivecaturviṃśatimasya caturviṃśatimayoḥ caturviṃśatimānām
Locativecaturviṃśatime caturviṃśatimayoḥ caturviṃśatimeṣu

Compound caturviṃśatima -

Adverb -caturviṃśatimam -caturviṃśatimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria