Declension table of ?caturviṃśatika

Deva

MasculineSingularDualPlural
Nominativecaturviṃśatikaḥ caturviṃśatikau caturviṃśatikāḥ
Vocativecaturviṃśatika caturviṃśatikau caturviṃśatikāḥ
Accusativecaturviṃśatikam caturviṃśatikau caturviṃśatikān
Instrumentalcaturviṃśatikena caturviṃśatikābhyām caturviṃśatikaiḥ caturviṃśatikebhiḥ
Dativecaturviṃśatikāya caturviṃśatikābhyām caturviṃśatikebhyaḥ
Ablativecaturviṃśatikāt caturviṃśatikābhyām caturviṃśatikebhyaḥ
Genitivecaturviṃśatikasya caturviṃśatikayoḥ caturviṃśatikānām
Locativecaturviṃśatike caturviṃśatikayoḥ caturviṃśatikeṣu

Compound caturviṃśatika -

Adverb -caturviṃśatikam -caturviṃśatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria