Declension table of ?caturviṃśatidaṇḍakastava

Deva

MasculineSingularDualPlural
Nominativecaturviṃśatidaṇḍakastavaḥ caturviṃśatidaṇḍakastavau caturviṃśatidaṇḍakastavāḥ
Vocativecaturviṃśatidaṇḍakastava caturviṃśatidaṇḍakastavau caturviṃśatidaṇḍakastavāḥ
Accusativecaturviṃśatidaṇḍakastavam caturviṃśatidaṇḍakastavau caturviṃśatidaṇḍakastavān
Instrumentalcaturviṃśatidaṇḍakastavena caturviṃśatidaṇḍakastavābhyām caturviṃśatidaṇḍakastavaiḥ caturviṃśatidaṇḍakastavebhiḥ
Dativecaturviṃśatidaṇḍakastavāya caturviṃśatidaṇḍakastavābhyām caturviṃśatidaṇḍakastavebhyaḥ
Ablativecaturviṃśatidaṇḍakastavāt caturviṃśatidaṇḍakastavābhyām caturviṃśatidaṇḍakastavebhyaḥ
Genitivecaturviṃśatidaṇḍakastavasya caturviṃśatidaṇḍakastavayoḥ caturviṃśatidaṇḍakastavānām
Locativecaturviṃśatidaṇḍakastave caturviṃśatidaṇḍakastavayoḥ caturviṃśatidaṇḍakastaveṣu

Compound caturviṃśatidaṇḍakastava -

Adverb -caturviṃśatidaṇḍakastavam -caturviṃśatidaṇḍakastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria