Declension table of ?caturviṃśastoma

Deva

NeuterSingularDualPlural
Nominativecaturviṃśastomam caturviṃśastome caturviṃśastomāni
Vocativecaturviṃśastoma caturviṃśastome caturviṃśastomāni
Accusativecaturviṃśastomam caturviṃśastome caturviṃśastomāni
Instrumentalcaturviṃśastomena caturviṃśastomābhyām caturviṃśastomaiḥ
Dativecaturviṃśastomāya caturviṃśastomābhyām caturviṃśastomebhyaḥ
Ablativecaturviṃśastomāt caturviṃśastomābhyām caturviṃśastomebhyaḥ
Genitivecaturviṃśastomasya caturviṃśastomayoḥ caturviṃśastomānām
Locativecaturviṃśastome caturviṃśastomayoḥ caturviṃśastomeṣu

Compound caturviṃśastoma -

Adverb -caturviṃśastomam -caturviṃśastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria