Declension table of ?caturviṃśastoma

Deva

MasculineSingularDualPlural
Nominativecaturviṃśastomaḥ caturviṃśastomau caturviṃśastomāḥ
Vocativecaturviṃśastoma caturviṃśastomau caturviṃśastomāḥ
Accusativecaturviṃśastomam caturviṃśastomau caturviṃśastomān
Instrumentalcaturviṃśastomena caturviṃśastomābhyām caturviṃśastomaiḥ caturviṃśastomebhiḥ
Dativecaturviṃśastomāya caturviṃśastomābhyām caturviṃśastomebhyaḥ
Ablativecaturviṃśastomāt caturviṃśastomābhyām caturviṃśastomebhyaḥ
Genitivecaturviṃśastomasya caturviṃśastomayoḥ caturviṃśastomānām
Locativecaturviṃśastome caturviṃśastomayoḥ caturviṃśastomeṣu

Compound caturviṃśastoma -

Adverb -caturviṃśastomam -caturviṃśastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria