Declension table of ?caturviṃśaka

Deva

NeuterSingularDualPlural
Nominativecaturviṃśakam caturviṃśake caturviṃśakāni
Vocativecaturviṃśaka caturviṃśake caturviṃśakāni
Accusativecaturviṃśakam caturviṃśake caturviṃśakāni
Instrumentalcaturviṃśakena caturviṃśakābhyām caturviṃśakaiḥ
Dativecaturviṃśakāya caturviṃśakābhyām caturviṃśakebhyaḥ
Ablativecaturviṃśakāt caturviṃśakābhyām caturviṃśakebhyaḥ
Genitivecaturviṃśakasya caturviṃśakayoḥ caturviṃśakānām
Locativecaturviṃśake caturviṃśakayoḥ caturviṃśakeṣu

Compound caturviṃśaka -

Adverb -caturviṃśakam -caturviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria