Declension table of ?caturviṃśaka

Deva

MasculineSingularDualPlural
Nominativecaturviṃśakaḥ caturviṃśakau caturviṃśakāḥ
Vocativecaturviṃśaka caturviṃśakau caturviṃśakāḥ
Accusativecaturviṃśakam caturviṃśakau caturviṃśakān
Instrumentalcaturviṃśakena caturviṃśakābhyām caturviṃśakaiḥ caturviṃśakebhiḥ
Dativecaturviṃśakāya caturviṃśakābhyām caturviṃśakebhyaḥ
Ablativecaturviṃśakāt caturviṃśakābhyām caturviṃśakebhyaḥ
Genitivecaturviṃśakasya caturviṃśakayoḥ caturviṃśakānām
Locativecaturviṃśake caturviṃśakayoḥ caturviṃśakeṣu

Compound caturviṃśaka -

Adverb -caturviṃśakam -caturviṃśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria