Declension table of ?caturviṃśākṣarā

Deva

FeminineSingularDualPlural
Nominativecaturviṃśākṣarā caturviṃśākṣare caturviṃśākṣarāḥ
Vocativecaturviṃśākṣare caturviṃśākṣare caturviṃśākṣarāḥ
Accusativecaturviṃśākṣarām caturviṃśākṣare caturviṃśākṣarāḥ
Instrumentalcaturviṃśākṣarayā caturviṃśākṣarābhyām caturviṃśākṣarābhiḥ
Dativecaturviṃśākṣarāyai caturviṃśākṣarābhyām caturviṃśākṣarābhyaḥ
Ablativecaturviṃśākṣarāyāḥ caturviṃśākṣarābhyām caturviṃśākṣarābhyaḥ
Genitivecaturviṃśākṣarāyāḥ caturviṃśākṣarayoḥ caturviṃśākṣarāṇām
Locativecaturviṃśākṣarāyām caturviṃśākṣarayoḥ caturviṃśākṣarāsu

Adverb -caturviṃśākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria