Declension table of caturviṃśa

Deva

NeuterSingularDualPlural
Nominativecaturviṃśam caturviṃśe caturviṃśāni
Vocativecaturviṃśa caturviṃśe caturviṃśāni
Accusativecaturviṃśam caturviṃśe caturviṃśāni
Instrumentalcaturviṃśena caturviṃśābhyām caturviṃśaiḥ
Dativecaturviṃśāya caturviṃśābhyām caturviṃśebhyaḥ
Ablativecaturviṃśāt caturviṃśābhyām caturviṃśebhyaḥ
Genitivecaturviṃśasya caturviṃśayoḥ caturviṃśānām
Locativecaturviṃśe caturviṃśayoḥ caturviṃśeṣu

Compound caturviṃśa -

Adverb -caturviṃśam -caturviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria