Declension table of caturviṃśa

Deva

MasculineSingularDualPlural
Nominativecaturviṃśaḥ caturviṃśau caturviṃśāḥ
Vocativecaturviṃśa caturviṃśau caturviṃśāḥ
Accusativecaturviṃśam caturviṃśau caturviṃśān
Instrumentalcaturviṃśena caturviṃśābhyām caturviṃśaiḥ caturviṃśebhiḥ
Dativecaturviṃśāya caturviṃśābhyām caturviṃśebhyaḥ
Ablativecaturviṃśāt caturviṃśābhyām caturviṃśebhyaḥ
Genitivecaturviṃśasya caturviṃśayoḥ caturviṃśānām
Locativecaturviṃśe caturviṃśayoḥ caturviṃśeṣu

Compound caturviṃśa -

Adverb -caturviṃśam -caturviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria