Declension table of caturvedin

Deva

MasculineSingularDualPlural
Nominativecaturvedī caturvedinau caturvedinaḥ
Vocativecaturvedin caturvedinau caturvedinaḥ
Accusativecaturvedinam caturvedinau caturvedinaḥ
Instrumentalcaturvedinā caturvedibhyām caturvedibhiḥ
Dativecaturvedine caturvedibhyām caturvedibhyaḥ
Ablativecaturvedinaḥ caturvedibhyām caturvedibhyaḥ
Genitivecaturvedinaḥ caturvedinoḥ caturvedinām
Locativecaturvedini caturvedinoḥ caturvediṣu

Compound caturvedi -

Adverb -caturvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria