Declension table of ?caturvarṣaśatāyus

Deva

NeuterSingularDualPlural
Nominativecaturvarṣaśatāyuḥ caturvarṣaśatāyuṣī caturvarṣaśatāyūṃṣi
Vocativecaturvarṣaśatāyuḥ caturvarṣaśatāyuṣī caturvarṣaśatāyūṃṣi
Accusativecaturvarṣaśatāyuḥ caturvarṣaśatāyuṣī caturvarṣaśatāyūṃṣi
Instrumentalcaturvarṣaśatāyuṣā caturvarṣaśatāyurbhyām caturvarṣaśatāyurbhiḥ
Dativecaturvarṣaśatāyuṣe caturvarṣaśatāyurbhyām caturvarṣaśatāyurbhyaḥ
Ablativecaturvarṣaśatāyuṣaḥ caturvarṣaśatāyurbhyām caturvarṣaśatāyurbhyaḥ
Genitivecaturvarṣaśatāyuṣaḥ caturvarṣaśatāyuṣoḥ caturvarṣaśatāyuṣām
Locativecaturvarṣaśatāyuṣi caturvarṣaśatāyuṣoḥ caturvarṣaśatāyuḥṣu

Compound caturvarṣaśatāyus -

Adverb -caturvarṣaśatāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria