Declension table of ?caturvarṣaśatāyus

Deva

MasculineSingularDualPlural
Nominativecaturvarṣaśatāyuḥ caturvarṣaśatāyuṣau caturvarṣaśatāyuṣaḥ
Vocativecaturvarṣaśatāyuḥ caturvarṣaśatāyuṣau caturvarṣaśatāyuṣaḥ
Accusativecaturvarṣaśatāyuṣam caturvarṣaśatāyuṣau caturvarṣaśatāyuṣaḥ
Instrumentalcaturvarṣaśatāyuṣā caturvarṣaśatāyurbhyām caturvarṣaśatāyurbhiḥ
Dativecaturvarṣaśatāyuṣe caturvarṣaśatāyurbhyām caturvarṣaśatāyurbhyaḥ
Ablativecaturvarṣaśatāyuṣaḥ caturvarṣaśatāyurbhyām caturvarṣaśatāyurbhyaḥ
Genitivecaturvarṣaśatāyuṣaḥ caturvarṣaśatāyuṣoḥ caturvarṣaśatāyuṣām
Locativecaturvarṣaśatāyuṣi caturvarṣaśatāyuṣoḥ caturvarṣaśatāyuḥṣu

Compound caturvarṣaśatāyus -

Adverb -caturvarṣaśatāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria