Declension table of ?caturvarṣaśatāyuṣā

Deva

FeminineSingularDualPlural
Nominativecaturvarṣaśatāyuṣā caturvarṣaśatāyuṣe caturvarṣaśatāyuṣāḥ
Vocativecaturvarṣaśatāyuṣe caturvarṣaśatāyuṣe caturvarṣaśatāyuṣāḥ
Accusativecaturvarṣaśatāyuṣām caturvarṣaśatāyuṣe caturvarṣaśatāyuṣāḥ
Instrumentalcaturvarṣaśatāyuṣayā caturvarṣaśatāyuṣābhyām caturvarṣaśatāyuṣābhiḥ
Dativecaturvarṣaśatāyuṣāyai caturvarṣaśatāyuṣābhyām caturvarṣaśatāyuṣābhyaḥ
Ablativecaturvarṣaśatāyuṣāyāḥ caturvarṣaśatāyuṣābhyām caturvarṣaśatāyuṣābhyaḥ
Genitivecaturvarṣaśatāyuṣāyāḥ caturvarṣaśatāyuṣayoḥ caturvarṣaśatāyuṣāṇām
Locativecaturvarṣaśatāyuṣāyām caturvarṣaśatāyuṣayoḥ caturvarṣaśatāyuṣāsu

Adverb -caturvarṣaśatāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria