Declension table of ?caturvarṇamaya

Deva

NeuterSingularDualPlural
Nominativecaturvarṇamayam caturvarṇamaye caturvarṇamayāni
Vocativecaturvarṇamaya caturvarṇamaye caturvarṇamayāni
Accusativecaturvarṇamayam caturvarṇamaye caturvarṇamayāni
Instrumentalcaturvarṇamayena caturvarṇamayābhyām caturvarṇamayaiḥ
Dativecaturvarṇamayāya caturvarṇamayābhyām caturvarṇamayebhyaḥ
Ablativecaturvarṇamayāt caturvarṇamayābhyām caturvarṇamayebhyaḥ
Genitivecaturvarṇamayasya caturvarṇamayayoḥ caturvarṇamayānām
Locativecaturvarṇamaye caturvarṇamayayoḥ caturvarṇamayeṣu

Compound caturvarṇamaya -

Adverb -caturvarṇamayam -caturvarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria