Declension table of ?caturvarṇamaya

Deva

MasculineSingularDualPlural
Nominativecaturvarṇamayaḥ caturvarṇamayau caturvarṇamayāḥ
Vocativecaturvarṇamaya caturvarṇamayau caturvarṇamayāḥ
Accusativecaturvarṇamayam caturvarṇamayau caturvarṇamayān
Instrumentalcaturvarṇamayena caturvarṇamayābhyām caturvarṇamayaiḥ caturvarṇamayebhiḥ
Dativecaturvarṇamayāya caturvarṇamayābhyām caturvarṇamayebhyaḥ
Ablativecaturvarṇamayāt caturvarṇamayābhyām caturvarṇamayebhyaḥ
Genitivecaturvarṇamayasya caturvarṇamayayoḥ caturvarṇamayānām
Locativecaturvarṇamaye caturvarṇamayayoḥ caturvarṇamayeṣu

Compound caturvarṇamaya -

Adverb -caturvarṇamayam -caturvarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria