Declension table of ?caturvaiśāradyaviśāradā

Deva

FeminineSingularDualPlural
Nominativecaturvaiśāradyaviśāradā caturvaiśāradyaviśārade caturvaiśāradyaviśāradāḥ
Vocativecaturvaiśāradyaviśārade caturvaiśāradyaviśārade caturvaiśāradyaviśāradāḥ
Accusativecaturvaiśāradyaviśāradām caturvaiśāradyaviśārade caturvaiśāradyaviśāradāḥ
Instrumentalcaturvaiśāradyaviśāradayā caturvaiśāradyaviśāradābhyām caturvaiśāradyaviśāradābhiḥ
Dativecaturvaiśāradyaviśāradāyai caturvaiśāradyaviśāradābhyām caturvaiśāradyaviśāradābhyaḥ
Ablativecaturvaiśāradyaviśāradāyāḥ caturvaiśāradyaviśāradābhyām caturvaiśāradyaviśāradābhyaḥ
Genitivecaturvaiśāradyaviśāradāyāḥ caturvaiśāradyaviśāradayoḥ caturvaiśāradyaviśāradānām
Locativecaturvaiśāradyaviśāradāyām caturvaiśāradyaviśāradayoḥ caturvaiśāradyaviśāradāsu

Adverb -caturvaiśāradyaviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria