Declension table of ?caturvāhin

Deva

MasculineSingularDualPlural
Nominativecaturvāhī caturvāhiṇau caturvāhiṇaḥ
Vocativecaturvāhin caturvāhiṇau caturvāhiṇaḥ
Accusativecaturvāhiṇam caturvāhiṇau caturvāhiṇaḥ
Instrumentalcaturvāhiṇā caturvāhibhyām caturvāhibhiḥ
Dativecaturvāhiṇe caturvāhibhyām caturvāhibhyaḥ
Ablativecaturvāhiṇaḥ caturvāhibhyām caturvāhibhyaḥ
Genitivecaturvāhiṇaḥ caturvāhiṇoḥ caturvāhiṇām
Locativecaturvāhiṇi caturvāhiṇoḥ caturvāhiṣu

Compound caturvāhi -

Adverb -caturvāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria