Declension table of ?caturvṛṣa

Deva

NeuterSingularDualPlural
Nominativecaturvṛṣam caturvṛṣe caturvṛṣāṇi
Vocativecaturvṛṣa caturvṛṣe caturvṛṣāṇi
Accusativecaturvṛṣam caturvṛṣe caturvṛṣāṇi
Instrumentalcaturvṛṣeṇa caturvṛṣābhyām caturvṛṣaiḥ
Dativecaturvṛṣāya caturvṛṣābhyām caturvṛṣebhyaḥ
Ablativecaturvṛṣāt caturvṛṣābhyām caturvṛṣebhyaḥ
Genitivecaturvṛṣasya caturvṛṣayoḥ caturvṛṣāṇām
Locativecaturvṛṣe caturvṛṣayoḥ caturvṛṣeṣu

Compound caturvṛṣa -

Adverb -caturvṛṣam -caturvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria