Declension table of ?caturvṛṣa

Deva

MasculineSingularDualPlural
Nominativecaturvṛṣaḥ caturvṛṣau caturvṛṣāḥ
Vocativecaturvṛṣa caturvṛṣau caturvṛṣāḥ
Accusativecaturvṛṣam caturvṛṣau caturvṛṣān
Instrumentalcaturvṛṣeṇa caturvṛṣābhyām caturvṛṣaiḥ caturvṛṣebhiḥ
Dativecaturvṛṣāya caturvṛṣābhyām caturvṛṣebhyaḥ
Ablativecaturvṛṣāt caturvṛṣābhyām caturvṛṣebhyaḥ
Genitivecaturvṛṣasya caturvṛṣayoḥ caturvṛṣāṇām
Locativecaturvṛṣe caturvṛṣayoḥ caturvṛṣeṣu

Compound caturvṛṣa -

Adverb -caturvṛṣam -caturvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria