Declension table of ?caturūṣaṇa

Deva

NeuterSingularDualPlural
Nominativecaturūṣaṇam caturūṣaṇe caturūṣaṇāni
Vocativecaturūṣaṇa caturūṣaṇe caturūṣaṇāni
Accusativecaturūṣaṇam caturūṣaṇe caturūṣaṇāni
Instrumentalcaturūṣaṇena caturūṣaṇābhyām caturūṣaṇaiḥ
Dativecaturūṣaṇāya caturūṣaṇābhyām caturūṣaṇebhyaḥ
Ablativecaturūṣaṇāt caturūṣaṇābhyām caturūṣaṇebhyaḥ
Genitivecaturūṣaṇasya caturūṣaṇayoḥ caturūṣaṇānām
Locativecaturūṣaṇe caturūṣaṇayoḥ caturūṣaṇeṣu

Compound caturūṣaṇa -

Adverb -caturūṣaṇam -caturūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria