Declension table of ?caturuttarastoma

Deva

MasculineSingularDualPlural
Nominativecaturuttarastomaḥ caturuttarastomau caturuttarastomāḥ
Vocativecaturuttarastoma caturuttarastomau caturuttarastomāḥ
Accusativecaturuttarastomam caturuttarastomau caturuttarastomān
Instrumentalcaturuttarastomena caturuttarastomābhyām caturuttarastomaiḥ caturuttarastomebhiḥ
Dativecaturuttarastomāya caturuttarastomābhyām caturuttarastomebhyaḥ
Ablativecaturuttarastomāt caturuttarastomābhyām caturuttarastomebhyaḥ
Genitivecaturuttarastomasya caturuttarastomayoḥ caturuttarastomānām
Locativecaturuttarastome caturuttarastomayoḥ caturuttarastomeṣu

Compound caturuttarastoma -

Adverb -caturuttarastomam -caturuttarastomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria