Declension table of ?caturuttarā

Deva

FeminineSingularDualPlural
Nominativecaturuttarā caturuttare caturuttarāḥ
Vocativecaturuttare caturuttare caturuttarāḥ
Accusativecaturuttarām caturuttare caturuttarāḥ
Instrumentalcaturuttarayā caturuttarābhyām caturuttarābhiḥ
Dativecaturuttarāyai caturuttarābhyām caturuttarābhyaḥ
Ablativecaturuttarāyāḥ caturuttarābhyām caturuttarābhyaḥ
Genitivecaturuttarāyāḥ caturuttarayoḥ caturuttarāṇām
Locativecaturuttarāyām caturuttarayoḥ caturuttarāsu

Adverb -caturuttaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria