Declension table of ?caturuttara

Deva

NeuterSingularDualPlural
Nominativecaturuttaram caturuttare caturuttarāṇi
Vocativecaturuttara caturuttare caturuttarāṇi
Accusativecaturuttaram caturuttare caturuttarāṇi
Instrumentalcaturuttareṇa caturuttarābhyām caturuttaraiḥ
Dativecaturuttarāya caturuttarābhyām caturuttarebhyaḥ
Ablativecaturuttarāt caturuttarābhyām caturuttarebhyaḥ
Genitivecaturuttarasya caturuttarayoḥ caturuttarāṇām
Locativecaturuttare caturuttarayoḥ caturuttareṣu

Compound caturuttara -

Adverb -caturuttaram -caturuttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria