Declension table of ?caturthodāttatamā

Deva

FeminineSingularDualPlural
Nominativecaturthodāttatamā caturthodāttatame caturthodāttatamāḥ
Vocativecaturthodāttatame caturthodāttatame caturthodāttatamāḥ
Accusativecaturthodāttatamām caturthodāttatame caturthodāttatamāḥ
Instrumentalcaturthodāttatamayā caturthodāttatamābhyām caturthodāttatamābhiḥ
Dativecaturthodāttatamāyai caturthodāttatamābhyām caturthodāttatamābhyaḥ
Ablativecaturthodāttatamāyāḥ caturthodāttatamābhyām caturthodāttatamābhyaḥ
Genitivecaturthodāttatamāyāḥ caturthodāttatamayoḥ caturthodāttatamānām
Locativecaturthodāttatamāyām caturthodāttatamayoḥ caturthodāttatamāsu

Adverb -caturthodāttatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria