Declension table of ?caturthiprabhṛti

Deva

NeuterSingularDualPlural
Nominativecaturthiprabhṛti caturthiprabhṛtinī caturthiprabhṛtīni
Vocativecaturthiprabhṛti caturthiprabhṛtinī caturthiprabhṛtīni
Accusativecaturthiprabhṛti caturthiprabhṛtinī caturthiprabhṛtīni
Instrumentalcaturthiprabhṛtinā caturthiprabhṛtibhyām caturthiprabhṛtibhiḥ
Dativecaturthiprabhṛtine caturthiprabhṛtibhyām caturthiprabhṛtibhyaḥ
Ablativecaturthiprabhṛtinaḥ caturthiprabhṛtibhyām caturthiprabhṛtibhyaḥ
Genitivecaturthiprabhṛtinaḥ caturthiprabhṛtinoḥ caturthiprabhṛtīnām
Locativecaturthiprabhṛtini caturthiprabhṛtinoḥ caturthiprabhṛtiṣu

Compound caturthiprabhṛti -

Adverb -caturthiprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria