Declension table of ?caturthiprabhṛti

Deva

MasculineSingularDualPlural
Nominativecaturthiprabhṛtiḥ caturthiprabhṛtī caturthiprabhṛtayaḥ
Vocativecaturthiprabhṛte caturthiprabhṛtī caturthiprabhṛtayaḥ
Accusativecaturthiprabhṛtim caturthiprabhṛtī caturthiprabhṛtīn
Instrumentalcaturthiprabhṛtinā caturthiprabhṛtibhyām caturthiprabhṛtibhiḥ
Dativecaturthiprabhṛtaye caturthiprabhṛtibhyām caturthiprabhṛtibhyaḥ
Ablativecaturthiprabhṛteḥ caturthiprabhṛtibhyām caturthiprabhṛtibhyaḥ
Genitivecaturthiprabhṛteḥ caturthiprabhṛtyoḥ caturthiprabhṛtīnām
Locativecaturthiprabhṛtau caturthiprabhṛtyoḥ caturthiprabhṛtiṣu

Compound caturthiprabhṛti -

Adverb -caturthiprabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria