Declension table of ?caturthikā

Deva

FeminineSingularDualPlural
Nominativecaturthikā caturthike caturthikāḥ
Vocativecaturthike caturthike caturthikāḥ
Accusativecaturthikām caturthike caturthikāḥ
Instrumentalcaturthikayā caturthikābhyām caturthikābhiḥ
Dativecaturthikāyai caturthikābhyām caturthikābhyaḥ
Ablativecaturthikāyāḥ caturthikābhyām caturthikābhyaḥ
Genitivecaturthikāyāḥ caturthikayoḥ caturthikānām
Locativecaturthikāyām caturthikayoḥ caturthikāsu

Adverb -caturthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria